1-11 kṣāntipaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

1-11 क्षान्तिपटलम्

kṣāntipaṭalam



uddānaṃ pūrvadveditavyaṃ tadyathā śīlapaṭale|



tatra katamā bodhisattvasya svabhāvakṣāntiḥ| yā pratisaṃkhyānabalasanniśrayeṇa vā prakṛtyā vā parāpakārasya marṣaṇā sarveṣāñca marṣaṇā sarvasya ca marṣaṇā nirāmiṣeṇa ca cittena kevalayā karuṇayā [marṣaṇā]| ayaṃ samāsato bodhisattvasya kṣāntisvabhāvo veditavyaḥ|



tatra katamā bodhisattvasya sarvā kṣāntiḥ| yā dvividhā draṣṭavyā| gṛhipakṣāśritā pravrajitapakṣāśritā ca| sā punarubhayapakṣāśritāpi trividhā veditavyā| parāpakāramarpaṇā-kṣāntiḥ| duḥkhādhivāsanā-kṣāntiḥ| dharmanidhyānādhimokṣa kṣāntiñca|



tatra kathaṃ bodhisattvaḥ parāpakāraṃ marṣayati kṣamate| iha bodhisattvastīvre nirantare citre dīrghakālikea'pi parāpakāraje duḥkhe sammukhībhūte idaṃ pratisaṃśikṣate| svakarmāparādha eṣa me| yenāhaṃ svayaṃkṛtasyāśubhasya karmaṇo duḥkhamīdṛśaṃ phalaṃ pratyanubhavāmi| duḥkhena cāhamanarthī| iyañcākṣāntirāyatyāṃ puranapi me duḥkhahetusthānīyā| so'hametadduḥkhahetubhūtaṃ dharmaṃ samādāya varteyam| yaddhā yanmamaivāniṣṭaṃ tenāhamātmanaivātmānaṃ sayojayeyam| ata ātmana eva me'pakṛtaṃ syāt| na tathā pareṣām| svabhāvataśca duḥkhaprakṛtikā eveme sarvasaṃskārāḥ svaparasāntānikāḥ| tatpare tāvadajñāḥ ye asmākaṃ prakṛtiduḥkhitānāṃ bhūyo duḥkhamupasaṃharanti| asmākaṃ tu vijñānāṃ satāṃ na pratirūpaṃ syādyadvayamapi pareṣāṃ prakṛtiduḥkhitānāṃ bhūyo duḥkhamupasaṃharemaḥ| bhūyo'pi cātmārthe tāvatprayuktānāṃ śrāvakāṇāmakṣāntirna yuktarūpā syāt svapareṣāṃ duḥkhajanikā| prāgevāsmākaṃ tu parārthaprayuktānām| idaṃ pratisaṃkhyāya sa bodhisattvaḥ pañcākārāṃ saṃjñāṃ bhāvayan mitrāmitrodāsīnebhyaḥ hīnatulyaviśiṣṭebhyaḥ sukhitaduḥkhitebhyo guṇadoṣayuktebhyaśca sattvebhyaḥ sarvāpakārāṃstitikṣate|



pañca saṃjñāḥ katamāḥ| pūrvajanmasuhṛtsaṃjñā| dharmamātrānusāriṇīsaṃjñā [anityasaṃjñā] duḥkhasaṃjñā| parigrahasaṃjñā ceti|



kathañca bodhisattvo'pakāriṣu sattveṣu suhṛtsaṃjñāṃ bhāvayati| iha bodhisattva idaṃ pratisaṃśikṣate| nāsau sattvaḥ sulabharūpo yo me na dīrghasyādhvano'tyayāt pūrvamanyāsu jātiṣu mātā vābhūt pitā vā bhrātā vā bhaginī vā ācāryo vā upādhyāyo vā gururvā gurusthānīyo vā| tasyaivaṃ yoniśo manasikurvataḥ pratyarthikasaṃjñā apakāriṣu sattveṣu antardhīyate suhṛtsaṃjñā ca saṃtiṣṭhate| sa tāṃ suhṛtsaṃjñāṃ niśrityāpakārān marṣayati kṣamate|



kathañca bodhisattvaḥ apakāriṣu sattveṣu dharmamātrānusāriṇīṃ saṃjñāṃ bhāvayati| iha bodhisattva idaṃ pratiṣaṃśikṣate| pratyayādhīnamidaṃ saṃskāramātraṃ dharmamātram| nāstyatra kaścidātmā vā sattvo vā jīvo vā janturvāya ākrośedroṣayettāḍayed bhaṇḍayet paribhāṣeta vā yo vā punarākruśyeta vā roṣyeta vā tāḍayeta vā bhaṇḍayeta vā paribhāṣyeta vā| tasyaivaṃ yoniśo manasikurvataḥ sattvasaṃjñā cāntardhīyate| dharmamātrasaṃjñā ca saṃtiṣṭhate| sa tāṃ dharmamātrasaṃjñāniścitya pratiṣṭhāpya parataḥ sarvāpakārān marṣayati kṣamate|



kathañca bodhisattvo'pakāriṣu sattveṣu anityasaṃjñāṃ bhāvayati| iha bodhisattva idaṃ pratisaṃśikṣate| ye kecit sattvā jātā bhūtāḥ sarve te anityā maraṇadharmāṇaḥ| eṣa ca paramaḥ pratyatakāro yaduta jīvitādvayaparopaṇam| evañca prakṛttyā maraṇadharmakeṣvanityeṣu sattveṣu na pratirūpaṃ syādvijñapuruṣasya kaluṣamapi tāvaccittamutpādayituṃ prāgeva pāṇinā vā prahartuṃ loṣṭena vā daṇḍena vā prāgeva sarveṇa sarvaṃ jīvitādvyaparopayitum| tasyaivaṃ yoniśo manasi kurvataḥ nityasārasajñā ca prahīyate| anityāsārasaṃjñā ca saṃtiṣṭhate| sa tāmapi anityāsārasaṃjñāṃ niśritya sarvāpakārān marṣayati kṣamate|



kathañca bodhisattvaḥ apakāriṣu sattveṣu duḥkhasaṃjñāṃ bhāvayati| iha bodhisattvo ye tāvat sattvā mahatyāmapi sampadi vartante tānapi tisṛbhiḥ duḥkhatābhiranuṣaktān paśyati-saṃskāraduḥkhatayā vipariṇāmaduḥkhatayā duḥkhaduḥkhatayā ca prāgeva vipattisthitān| sa evaṃ paśyannidaṃ pratisaṃśikṣate| evaṃ sadā duḥkhānugatānāṃ sattvānāṃ duḥkhāpakarṣaṇāyāsmābhirvyāyacchitavyaṃ na duḥkhopasaṃhārāya| tasyaivaṃ yoniśo manasi kurvataḥ sukhasaṃjñā prahīyate duḥkhasaṃjñā cotpadyate| sa tāṃ duḥkhasaṃjñāṃ niśritya pareṣāṃ sarvāpakārān marṣayati kṣamate|



kathañca bodhisattvo'pakāriṣu sattveṣu parigrahasaṃjñāṃ bhāvayati| iha bodhisattva idaṃ pratisaṃśikṣate| mayā khalu sarvasattvā bodhāya cittamutpādayatā kaḍatrabhāvena parigṛhītāḥ| sarvasattvānāṃ mayārthaḥ karaṇīya iti| tanna me pratirūpaṃ syādyadahamevaṃ sarvasattvānupādāyaiṣāmarthaṃ kariṣyāmītyanarthameva kuryāmapakāramamarṣayan| tasyaiva yāniśo manasi kurvataḥ apakāriṣu sattveṣu parasaṃjñā prahīyate| parigrahasaṃjñā ca saṃtiṣṭhate| sa tāṃ parigrahasajñāṃ niśritya pareṣāṃ sarvāpakārān marṣayati kṣamate|



kṣāntiḥ katamā| yanna kupyati na pratyapakāraṃ karoti| nāpyanuśayaṃ vahati| iyamucyate kṣāntiḥ|



tatra bodhisattvasya duḥkhādhivāsanākṣāntiḥ katamā| iha bodhisattva idaṃ pratisaṃśikṣate| mayā khalu pūrva kāmacaryāsu vartamānena kāmānparyeṣatā pratisaṃkhyāya duḥkhahetutayā duḥkhātmakānāṃ kāmānāmarthe prabhūtāni tīvrāṇi duḥkhāni abhyupagatāni adhivāsitānyanubhūtāni kṛṣivaṇijyā rājapauruṣyaprayuktena| evaṃ tadvayarthaṃ duḥkhasyaivārthe mayā mahad duḥkhamabhyupagataṃ pratisaṃkhyāyājñānadoṣeṇa| sāṃprataṃ tu mama sukhāhārake kuśale prayuktasya [pratisaṃkhyāya] tataḥ koṭīśatasahasraguṇasya duḥkhasyādhivāsanābhyupagamaḥ pratirūpaḥ syāt| prāgeva tato nyūnasya| evaṃ yoniśo manasi kurvan bodhāya prayukto bodhisattvaḥ sarvavastukaṃ duḥkhamadhivāsayati|



sarvavastukaṃ duḥkhaṃ katamat| tatsamāsataḥ aṣṭākāraṃ veditavyam| sanniśrayādhiṣṭhānaṃ lokadharmādhiṣṭhānam īryāpathādhiṣṭhānaṃ dharmaparigrahādhiṣṭhāna bhikṣākavṛttādhiṣṭhānam abhiyogaklamādhiṣṭhānaṃ sattvārthakriyādhiṣṭhānam itikaraṇīyādhiṣṭhānañceti|



catvāraḥ sanniśrayāḥ| yānāśritya svākhyāte dharmavinaye pravrajyā-upasampadbhikṣubhāvaḥ| tadyathā cīvaraṃ piṇḍapātaḥ śayanāsanaṃ glānapratyayabhaiṣajyapariṣkārāśca| tairbodhisattvo lūhaiḥ stokairasatkṛtya dhandhañca labdhairnotkaṇṭhyate na paritrasyati nāpi tato nidānaṃ vīryaṃ sraṃsayati| evaṃ sanniśrityādhiṣṭhānaṃ duḥkhamadhivāsayati|



nava lokadharmāḥ| alābhaḥ ayaśo nindā duḥkhaṃnāśadharmakasya nāśaḥ kṣayadharmakasya kṣayaḥ jarādharmakasya jarā vyādhidharmakasya vyādhiḥ maraṇadharmakasya maraṇam| eṣāṃ lokadharmāṇāṃ samastavyastānām āpatanāt sammukhībhāvāt yadduḥkhamutpadyate tallokadharmādhiṣṭhānamityucyate| tenāpi spṛṣṭo bodhisattvo na tannidānaṃ vīryaṃ sraṃsayati pratisaṃkhyāyodvahate adhivāsayati|



catvāra īryāpathāḥ| caṃkramaḥ sthānaṃ niṣadyā śayyā ca| tatra bodhisattvaḥ caṃkramaniṣadyābhyāṃ divārātrau vā āvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayaṃstana nidānaṃ pariśramajaṃ duḥkhamadhivāsayati| na tvakāle pārśvamanuprayacchati mañce vā pīṭhe vā tṛṇasaṃstare vā parṇasaṃstare vā|



saptavidho dharmaparigrahaḥ| ratnatrayapūjopasthānaṃ gurupūjopasthānaṃ dharmāṇāmudgrahaṇamudgṛhītānāṃ pareṣāṃ vistareṇa deśanā vistareṇa svareṇa svādhyāyakriyā ekākino rahogatasya samyak cintanā tulanā upaparīkṣaṇā yogamanasikārasaṃgṛhītā śamathavipaśyanā bhāvanā ca| asmin saptākāre dharmaparigrahe bodhisattvasya vyāyacchamānasya yad duḥkhamutpadyate tadapyasāvadhivāsayati| na ca tannidānaṃ vīryaṃ straṃsayati|



bhikṣākavṛttamapi saptākāraṃ veditavyam| vairūpyābhyupagamaḥ śirastuṇḍamuṇḍanādibhirapahṛtagṛhivyañjanatayā| vaivarṇyābhyupagamo vikṛtavivarṇavastradhāraṇatayā| ākalpāntarakriyā sarvalaukikapracāreṣu tantritavihāratayā| parapratibaddhājīvikā kṛṣyādikarmāntavivarjitasya paralabdhena yātrākalpanatayā| yāvajjīvaṃ parataścīvarādiparyeṣaṇā labdhānāṃ sannidhikārāparibhogatayā| yāvajjīvaṃ mānuṣyakebhyaḥ kāmebhya āvaraṇakriyā abrahmacaryamaithunadharmaprativivaraṇatayā| yāvajjīvaṃ mānuṣyakebhyo ratikrīḍābhya āvaraṇakiyā naṭanartanakahāsakalāsakādisaṃdarśanaprativiramaṇatayā| mitrasuhṛdvayasyaiśca saha hasitakrīḍitaramitaparicārita-prativiramaṇatayā| ityevaṃ rūpaṃ kṛcchrasaṃbādhaṃ bhikṣākavṛttamāgamya yadduḥkhamutpadyate tadapi bodhisattvo'dhivāsayati| na ca tannidānaṃ vīyu straṃsayati|



kuśalapakṣābhiyuktasyāpi ca bodhisattvasya [ye] pariśramanidānā utpadyante kāyikāḥ klamāḥ caitasikāḥ apyupāyāsā na bodhisattvastannidānaṃ vīryaṃ saṃstrayati|



sattvārthakarma tvekādaśaprakāraṃ pūrvavadveditavyamu| tannidānamapi bodhisattvo duḥkhasamutpannamadhivāsayati| na ca tannidānaṃ vīryaṃ straṃsayati|



itikaraṇīyaṃ pravrajitasya cīvarapātrakarmādi| gṛhiṇaḥ punaḥ samyakkṛṣivaṇijyā-rājapauruṣyādi| tannidānamapi bodhisattvo duḥkhamadhivāsayati| no tu tannidānaṃ vīryaṃ sraṃsayati| yatpunarbodhisattvaḥ spṛṣṭaḥ sannanyatamena duḥkhena prayujyata evānuttarāyai samyaksaṃbodhaye| na [na] prayujyate| prayuktaśca na vivartaṃte| avimanaskaścāsaṃkliṣṭacittaḥ prayujyate| iyamasyocyate duḥkhādhivāsanākṣāntiḥ|



tatra katamā bodhisattvasya dharmanidhyānādhimuktikṣāntiḥ| iha bodhisattvasya samyagdharmapravicayasuvicāritayā buddhyā aṣṭavidhe adhimuktyadhiṣṭhāne adhimuktiḥ susanniviṣṭā bhavati ratnaguṇeṣu tattvārthe buddhabodhisattvānāṃ mahāprabhāve hetau phale prāptavye'rthe ātmanastatprāptyupāye jñeyagocare ca| sā punaradhimuktirdvābhyāṃ kāraṇābhyāṃ susanniviṣṭā bhavati| dīrghakālābhyāsataśca suviśuddhajñānasamudāgamataśca| itīyaṃ bodhisattvānāṃ sarvakṣāntiḥ pakṣadvayamāśritā| yāmāśritya duṣkarakṣāntyādivistaravibhāgo bodhisattvānāṃ veditavyaḥ|



tatra katamā bodhisattvasya duṣkarakṣāntiḥ| sā trividhā draṣṭavyā| iha bodhisattvo durbalānāṃ sattvānāmantikādapakāraṃ kṣamate| iyaṃ prathamā duṣkarakṣāntiḥ| prabhurbhūtvā svayaṃ kṣamate| iyaṃ dvitīyā duṣkarakṣāntiḥ| jātigotranīcatarāṇāñca sattvānāmantikādutkṛṣṭamadhimātramapakāraṃ kṣamate| iyaṃ tṛtīyā duṣkarakṣāntiḥ|



tatra katamā bodhisattvasya sarvatomukhī kṣāntiḥ| sā caturvidhā draṣṭavyā| iha bodhisattvo mitrādapyapakāraṃ kṣamate'mitrādapyudāsīnādapi| tebhyaśca tribhyo hīnatulyādhikebhyaḥ kṣamate|



tatra katamā bodhisattvasya satpuruṣakṣāntiḥ| sā pañcavidhā draṣṭavyā| iha bodhisattvaḥ ādita eva kṣāntāvanuśaṃsadarśī bhavati| kṣamaḥ pudgalaḥ āyattyāmavairabahulo bhavati| abhedabahulo bhavati| sukhasaumanasyabahulo bhavati| avipratisārī kālaṃ karoti| kāyasya ca bhedātsugatau svargaloke deveṣūpapadyate| iti sa evamanuśaṃsadarśī| svayañca kṣamo bhavati| parañca kṣāntau samādāpayati| kṣamāyāśca varṇaṃ bhāṣate| kṣamiṇañca pudgalaṃ dṛṣṭvā sumanasko bhavatyānandījātaḥ|



tatra katamā bodhisattvasya sarvākārakṣāntiḥ| sā ṣaḍvidhā saptavidhā caikadhyamabhisaṃkṣipya trayodaśavidhā veditavyā| iha bodhisattvo'niṣṭavipākamakṣāntiṃ viditvā bhayādapi kṣamate| sattveṣu ca dayācittaḥ kāruṇyacitta [snigdhacittaḥ] snehādapi kṣamate| anuttarāyāṃ samyaksaṃbodhau tīvracchandaḥ kṣāntipāramitāṃ paripūrayitukāmaḥ kāraṇahetorapi kṣamate| kṣāntibalāśca pravrajitā uktā bhagavatā| tadanenāpi paryāyeṇa na yuktarūpā samāttaśīlasya pravrajitasyākṣāntiriti dharmasamādānato'pi kṣamate| gotrasampadi pūrvake ca kṣāntyabhyāse vartamāno'vasthitaḥ prakṛtyāpi kṣamate| [niḥ] sattvāṃśca sarvadharmān viditvā nirabhilāpyadharmamātradarśī dharmanidhyānato'pi kṣamate| sarvañcāpakāraṃ kṣamate| sarvataśca kṣamate| sarvatra ca deśe kṣamate| rahasi vā mahājanasamakṣaṃ vā sarvakālañca kṣamate| pūrvāhne'pi madhyāhne'pi sāyāhne'pi rātrau ca divā vā'tī tamapyanāgatamapi pratyutpannamapi glāno'pi svastho'pi patito'pyutthito'pi| kāyenāpi kṣamate'praharaṇatayā| vācāpi kṣamate'manāpavacanāniścāraṇatayā| manasāpi kṣamate'kopyatayā kaluṣāśayādhāraṇatayā ca|



tatra katamā bodhisattvasya vighātārthikakṣāntiḥ| sā'ṣṭavidhā draṣṭavyā| duḥkhitānāṃ yācakānāmantikādyāñcoparodhanakṣāntiḥ| raudreṣvadhimātrapāpakarmasu sattveṣu dharmamahākaruṇāṃ niśrityāghātākaraṇa-kṣāntiḥ| duḥśīleṣu pravrajiteṣu dharmamahākaruṇāṃ niśrityāghātākaraṇa-kṣāntiḥ| pañcākārā ca vyavasāyasahiṣṇutā] kṣāntiḥ| duḥkhitānāṃ sattvānāṃ duḥkhāpanayanāya vyāyacchataḥ dharmān paryeṣataḥ dharmasyānudharme pratipadyabhānasya tāneva dharmān pareṣāṃ vistareṇa saṃprakāśayataḥ sattvakṛtyeṣu [sattvakaraṇīyeṣu] ca samyaksahāyībhāvaṃ gacchato yā vyavasāyasahiṣṇutā| itīyamaṣṭākārā vighātārthikakṣāntirityucyate| yena ca sattvā vidhātinaḥ syuḥ tasya ca kṣāntyā parivarjanāt| yena cārthinastasyopasaṃhārāt|



tatra katamā bodhisattvasya ihāmutrasukhā kṣāntiḥ| sā navavidhā dṛṣṭavyā| iha bodhisattvaḥ apramatto viharan kuśaleṣu dharmeṣu kṣamo bhavati| śītasyoṣṇasya jighatsāpipāsayoḥ daṃśasaṃsparśānāṃ [maśakasaṃsparśānāṃ vātātapayoḥ sarīsṛpasaṃsparśānāṃ] kṣamo bhavati| pariśramajanya- kāyacittaklamopāyāsasya kṣamo bhavati| saṃsārapatitajarāvyādhimaraṇādikānāṃ duḥkhānāṃ sattvānukampāmeva puraskṛtā ityevaṃ kṣamo bodhisattva ātmanā ca dṛṣṭe ca dharme sukhasaṃsparśaṃ viharatyavyavakīrṇaḥ pāpakairakuśalairdharmaiḥ| sāṃparāyikañca sukhahetuṃ samādāya vartate| [pareṣāmapi ca sukhahetuṃ samādāya vartate|] pareṣāmapi ca dṛṣṭe dharme saṃparāya sukhāya pratipanno bhavati| tasmādiyamihāmutrasukhā kṣāntirityucyate|



tatra katamā bodhisattvasya viśuddhā kṣāntiḥ| sā daśavidhā draṣṭavyā| iha bodhisattvaḥ pareṣāmantikādapakāraṃ vighātaṃ vyatikramaṃ labhamāno nāpi pratyapakāraṃ karoti| nāpi manasā kupyati| nāpi pratyarthikāśayaṃ vahati| upakārāya cābhimukho bhavati yathā pūrvaṃ tathā paścānnopakārakriyayā'pakāramupekṣate apakāriṣu ca svayameva saṃjñaptimanuprayacchati na ca khedayitvā pareṣāmantikāt saṃjñaptiṃ pratigṛhaṇāti khedito bhavatviti| etameva pratyayaṃ kṛtvā akṣāntimārabhya tīvreṇa [hrīvyapatrāpyena] samanvāgato bhavati| kṣāntimārabhya tīvreṇa śāstari premagauraveṇa samanvāgato bhavati| sattvāviheṭhanatāmārabhya tīvreṇa sattveṣu karuṇāśayena sanvāgato bhavati| sarveṇa vā sarvamakṣāntidharmasahāyaṃ prahāya kāmavītarāgo bhavati| sarveṇa ebhirdaśabhirākārairbodhisattvasya kṣāntiviśuddhā veditavyā nirmalā|



ityetāṃ svabhāva-[kṣāntyādikaṃ viśuddha-] kṣāntiparyavasānāṃ kṣāntiṃ vipulāmapramāṇāṃ mahābodhiphalo [dayāṃ] niśritya bodhisattvo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate|



iti bodhisattvabhūmāvādhāre yogasthāne ekādaśamaṃ kṣāntipaṭalaṃ samāptam|